वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣣मा꣡ उ꣢ त्वा पुरूवसो꣣ गि꣡रो꣢ वर्धन्तु꣣ या꣡ मम꣢꣯ । पा꣣वक꣡व꣢र्णाः꣣ शु꣡च꣢यो विप꣣श्चि꣢तो꣣ऽभि꣡ स्तोमै꣢꣯रनूषत ॥२५०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम । पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥२५०॥

मन्त्र उच्चारण
पद पाठ

इ꣣माः꣢ । उ꣣ । त्वा । पुरूवसो । पुरु । वसो । गि꣡रः꣢꣯ । व꣣र्धन्तु । याः꣢ । म꣡म꣢꣯ । पा꣣वक꣡व꣢र्णाः । पा꣣वक꣢ । व꣣र्णाः । शु꣡च꣢꣯यः । वि꣣पश्चि꣡तः꣢ । वि꣣पः । चि꣡तः꣢꣯ । अ꣣भि꣢ । स्तो꣡मैः꣢꣯ । अ꣣नूषत ॥२५०॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 250 | (कौथोम) 3 » 2 » 1 » 8 | (रानायाणीय) 3 » 2 » 8


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में उपासक परमात्मा को कह रहा है।

पदार्थान्वयभाषाः -

हे (पुरूवसो) बहुत धनवाले अथवा बहुत बसानेवाले इन्द्र परमात्मन् (इमाः उ) ये (याः) जो (मम) मेरी (गिरः) वाणियाँ हैं वे (त्वा) आपको अर्थात् आपकी महिमा को (वर्धन्तु) बढ़ायें। (पावकवर्णाः) अग्नि के समान वर्णवाले अर्थात् तेजस्वी और ब्रह्मवर्चस्वी, (शुचयः) शुद्ध अन्तःकरणवाले (विपश्चितः) विद्वान् लोग (स्तोमैः) स्तोत्रों से (अभि अनूषत) आपकी स्तुति करते ही हैं, जैसे वे आपकी स्तुति करते हैं, वैसे ही मैं भी करूँ ॥८॥

भावार्थभाषाः -

हमें चाहिए कि हम परमात्मा की स्तुति-प्रार्थना-उपासना में और भाषण-उपदेश-गुणवर्णन आदि में अपनीवाणियों का उपयोग करके संसार में परमात्मा के अस्तित्व का प्रचार करें, जिससे सब लोग आस्तिक होकर सदाचारी बनें ॥८॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथोपासकः परमात्मानमाह।

पदार्थान्वयभाषाः -

हे (पुरूवसो) बहुधन बहुवासयितर्वा इन्द्र परमेश्वर ! (इमाः उ) एताः खलु (याः मम) मदीयाः (गिरः) वाचः सन्ति ताः (त्वा) त्वाम् त्वन्महिमानम् (वर्धन्तु२) वर्धयन्तु। वृधु वृद्धौ सकर्मकोऽपि परस्मैपदी चापि वेदे बाहुल्येन प्राप्यते, लोके तु अकर्मक आत्मनेपदी च। (पावकवर्णाः३) अग्निवर्णाः, अग्निवत् तेजस्विनो ब्रह्मवर्चस्विनः, (शुचयः) शुद्धान्तःकरणाः, (विपश्चितः) विद्वांसः (स्तोमैः) स्तोत्रैः (अभि-अनूषत४) त्वाम् अभिस्तुवन्ति। यथा ते त्वां स्तुवन्ति तथाऽहमपि स्तुयामित्यर्थः ॥८॥५

भावार्थभाषाः -

अस्माभिः परमात्मनः स्तुतिप्रार्थनोपासनासु परमात्मविषयकभाषणोपदेशगुणवर्णनादौ च स्ववाचमुपयुज्य लोके परमात्मनः प्रचारो विधेयो येनाऽऽस्तिका भूत्वा सर्वे जनाः सदाचारिणः स्युः॥८॥

टिप्पणी: १. ऋ० ८।३।३, य० ३३।८१, साम० १६०७, अथ० २०।१०४।१। २. वर्धन्तु। वृधिरन्तर्णीतण्यर्थो द्रष्टव्यः। वर्धयन्तु—इति वि०। ३. अग्निसमानतेजस्काः—इति सा०। ४. अत्र ‘णू स्तवने’ इत्यस्य लुङ्प्रयोगः। ‘सञ्ज्ञापूर्वको विधिरनित्यः’ इति गुणाभावः, लडर्थे लुङ् च, इति ऋ० १।६।६ भाष्ये द०। ५. दयानन्दर्षिणा यजुर्भाष्ये मन्त्रोऽयं परमेश्वरविषये व्याख्यातः।